Declension table of ?tanudīrghaghoṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tanudīrghaghoṇā | tanudīrghaghoṇe | tanudīrghaghoṇāḥ |
Vocative | tanudīrghaghoṇe | tanudīrghaghoṇe | tanudīrghaghoṇāḥ |
Accusative | tanudīrghaghoṇām | tanudīrghaghoṇe | tanudīrghaghoṇāḥ |
Instrumental | tanudīrghaghoṇayā | tanudīrghaghoṇābhyām | tanudīrghaghoṇābhiḥ |
Dative | tanudīrghaghoṇāyai | tanudīrghaghoṇābhyām | tanudīrghaghoṇābhyaḥ |
Ablative | tanudīrghaghoṇāyāḥ | tanudīrghaghoṇābhyām | tanudīrghaghoṇābhyaḥ |
Genitive | tanudīrghaghoṇāyāḥ | tanudīrghaghoṇayoḥ | tanudīrghaghoṇānām |
Locative | tanudīrghaghoṇāyām | tanudīrghaghoṇayoḥ | tanudīrghaghoṇāsu |