Declension table of ?tamobhūtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tamobhūtā | tamobhūte | tamobhūtāḥ |
Vocative | tamobhūte | tamobhūte | tamobhūtāḥ |
Accusative | tamobhūtām | tamobhūte | tamobhūtāḥ |
Instrumental | tamobhūtayā | tamobhūtābhyām | tamobhūtābhiḥ |
Dative | tamobhūtāyai | tamobhūtābhyām | tamobhūtābhyaḥ |
Ablative | tamobhūtāyāḥ | tamobhūtābhyām | tamobhūtābhyaḥ |
Genitive | tamobhūtāyāḥ | tamobhūtayoḥ | tamobhūtānām |
Locative | tamobhūtāyām | tamobhūtayoḥ | tamobhūtāsu |