Declension table of ?takrabhaktāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | takrabhaktā | takrabhakte | takrabhaktāḥ |
Vocative | takrabhakte | takrabhakte | takrabhaktāḥ |
Accusative | takrabhaktām | takrabhakte | takrabhaktāḥ |
Instrumental | takrabhaktayā | takrabhaktābhyām | takrabhaktābhiḥ |
Dative | takrabhaktāyai | takrabhaktābhyām | takrabhaktābhyaḥ |
Ablative | takrabhaktāyāḥ | takrabhaktābhyām | takrabhaktābhyaḥ |
Genitive | takrabhaktāyāḥ | takrabhaktayoḥ | takrabhaktānām |
Locative | takrabhaktāyām | takrabhaktayoḥ | takrabhaktāsu |