Declension table of ?tadātmakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tadātmakā | tadātmake | tadātmakāḥ |
Vocative | tadātmake | tadātmake | tadātmakāḥ |
Accusative | tadātmakām | tadātmake | tadātmakāḥ |
Instrumental | tadātmakayā | tadātmakābhyām | tadātmakābhiḥ |
Dative | tadātmakāyai | tadātmakābhyām | tadātmakābhyaḥ |
Ablative | tadātmakāyāḥ | tadātmakābhyām | tadātmakābhyaḥ |
Genitive | tadātmakāyāḥ | tadātmakayoḥ | tadātmakānām |
Locative | tadātmakāyām | tadātmakayoḥ | tadātmakāsu |