Declension table of ?tadānīndugdhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tadānīndugdhā | tadānīndugdhe | tadānīndugdhāḥ |
Vocative | tadānīndugdhe | tadānīndugdhe | tadānīndugdhāḥ |
Accusative | tadānīndugdhām | tadānīndugdhe | tadānīndugdhāḥ |
Instrumental | tadānīndugdhayā | tadānīndugdhābhyām | tadānīndugdhābhiḥ |
Dative | tadānīndugdhāyai | tadānīndugdhābhyām | tadānīndugdhābhyaḥ |
Ablative | tadānīndugdhāyāḥ | tadānīndugdhābhyām | tadānīndugdhābhyaḥ |
Genitive | tadānīndugdhāyāḥ | tadānīndugdhayoḥ | tadānīndugdhānām |
Locative | tadānīndugdhāyām | tadānīndugdhayoḥ | tadānīndugdhāsu |