Declension table of ?tāvadguṇitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāvadguṇitā | tāvadguṇite | tāvadguṇitāḥ |
Vocative | tāvadguṇite | tāvadguṇite | tāvadguṇitāḥ |
Accusative | tāvadguṇitām | tāvadguṇite | tāvadguṇitāḥ |
Instrumental | tāvadguṇitayā | tāvadguṇitābhyām | tāvadguṇitābhiḥ |
Dative | tāvadguṇitāyai | tāvadguṇitābhyām | tāvadguṇitābhyaḥ |
Ablative | tāvadguṇitāyāḥ | tāvadguṇitābhyām | tāvadguṇitābhyaḥ |
Genitive | tāvadguṇitāyāḥ | tāvadguṇitayoḥ | tāvadguṇitānām |
Locative | tāvadguṇitāyām | tāvadguṇitayoḥ | tāvadguṇitāsu |