Declension table of ?tāmbūlavīṭikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāmbūlavīṭikā | tāmbūlavīṭike | tāmbūlavīṭikāḥ |
Vocative | tāmbūlavīṭike | tāmbūlavīṭike | tāmbūlavīṭikāḥ |
Accusative | tāmbūlavīṭikām | tāmbūlavīṭike | tāmbūlavīṭikāḥ |
Instrumental | tāmbūlavīṭikayā | tāmbūlavīṭikābhyām | tāmbūlavīṭikābhiḥ |
Dative | tāmbūlavīṭikāyai | tāmbūlavīṭikābhyām | tāmbūlavīṭikābhyaḥ |
Ablative | tāmbūlavīṭikāyāḥ | tāmbūlavīṭikābhyām | tāmbūlavīṭikābhyaḥ |
Genitive | tāmbūlavīṭikāyāḥ | tāmbūlavīṭikayoḥ | tāmbūlavīṭikānām |
Locative | tāmbūlavīṭikāyām | tāmbūlavīṭikayoḥ | tāmbūlavīṭikāsu |