Declension table of ?sviṣṭakṛccaturthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sviṣṭakṛccaturthā | sviṣṭakṛccaturthe | sviṣṭakṛccaturthāḥ |
Vocative | sviṣṭakṛccaturthe | sviṣṭakṛccaturthe | sviṣṭakṛccaturthāḥ |
Accusative | sviṣṭakṛccaturthām | sviṣṭakṛccaturthe | sviṣṭakṛccaturthāḥ |
Instrumental | sviṣṭakṛccaturthayā | sviṣṭakṛccaturthābhyām | sviṣṭakṛccaturthābhiḥ |
Dative | sviṣṭakṛccaturthāyai | sviṣṭakṛccaturthābhyām | sviṣṭakṛccaturthābhyaḥ |
Ablative | sviṣṭakṛccaturthāyāḥ | sviṣṭakṛccaturthābhyām | sviṣṭakṛccaturthābhyaḥ |
Genitive | sviṣṭakṛccaturthāyāḥ | sviṣṭakṛccaturthayoḥ | sviṣṭakṛccaturthānām |
Locative | sviṣṭakṛccaturthāyām | sviṣṭakṛccaturthayoḥ | sviṣṭakṛccaturthāsu |