Declension table of ?sviṣṭakṛccaturthā

Deva

FeminineSingularDualPlural
Nominativesviṣṭakṛccaturthā sviṣṭakṛccaturthe sviṣṭakṛccaturthāḥ
Vocativesviṣṭakṛccaturthe sviṣṭakṛccaturthe sviṣṭakṛccaturthāḥ
Accusativesviṣṭakṛccaturthām sviṣṭakṛccaturthe sviṣṭakṛccaturthāḥ
Instrumentalsviṣṭakṛccaturthayā sviṣṭakṛccaturthābhyām sviṣṭakṛccaturthābhiḥ
Dativesviṣṭakṛccaturthāyai sviṣṭakṛccaturthābhyām sviṣṭakṛccaturthābhyaḥ
Ablativesviṣṭakṛccaturthāyāḥ sviṣṭakṛccaturthābhyām sviṣṭakṛccaturthābhyaḥ
Genitivesviṣṭakṛccaturthāyāḥ sviṣṭakṛccaturthayoḥ sviṣṭakṛccaturthānām
Locativesviṣṭakṛccaturthāyām sviṣṭakṛccaturthayoḥ sviṣṭakṛccaturthāsu

Adverb -sviṣṭakṛccaturtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria