Declension table of ?svavekṣā

Deva

FeminineSingularDualPlural
Nominativesvavekṣā svavekṣe svavekṣāḥ
Vocativesvavekṣe svavekṣe svavekṣāḥ
Accusativesvavekṣām svavekṣe svavekṣāḥ
Instrumentalsvavekṣayā svavekṣābhyām svavekṣābhiḥ
Dativesvavekṣāyai svavekṣābhyām svavekṣābhyaḥ
Ablativesvavekṣāyāḥ svavekṣābhyām svavekṣābhyaḥ
Genitivesvavekṣāyāḥ svavekṣayoḥ svavekṣāṇām
Locativesvavekṣāyām svavekṣayoḥ svavekṣāsu

Adverb -svavekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria