Declension table of ?svavacchannāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svavacchannā | svavacchanne | svavacchannāḥ |
Vocative | svavacchanne | svavacchanne | svavacchannāḥ |
Accusative | svavacchannām | svavacchanne | svavacchannāḥ |
Instrumental | svavacchannayā | svavacchannābhyām | svavacchannābhiḥ |
Dative | svavacchannāyai | svavacchannābhyām | svavacchannābhyaḥ |
Ablative | svavacchannāyāḥ | svavacchannābhyām | svavacchannābhyaḥ |
Genitive | svavacchannāyāḥ | svavacchannayoḥ | svavacchannānām |
Locative | svavacchannāyām | svavacchannayoḥ | svavacchannāsu |