Declension table of ?svastivācanakapaddhatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svastivācanakapaddhatiḥ | svastivācanakapaddhatī | svastivācanakapaddhatayaḥ |
Vocative | svastivācanakapaddhate | svastivācanakapaddhatī | svastivācanakapaddhatayaḥ |
Accusative | svastivācanakapaddhatim | svastivācanakapaddhatī | svastivācanakapaddhatīḥ |
Instrumental | svastivācanakapaddhatyā | svastivācanakapaddhatibhyām | svastivācanakapaddhatibhiḥ |
Dative | svastivācanakapaddhatyai svastivācanakapaddhataye | svastivācanakapaddhatibhyām | svastivācanakapaddhatibhyaḥ |
Ablative | svastivācanakapaddhatyāḥ svastivācanakapaddhateḥ | svastivācanakapaddhatibhyām | svastivācanakapaddhatibhyaḥ |
Genitive | svastivācanakapaddhatyāḥ svastivācanakapaddhateḥ | svastivācanakapaddhatyoḥ | svastivācanakapaddhatīnām |
Locative | svastivācanakapaddhatyām svastivācanakapaddhatau | svastivācanakapaddhatyoḥ | svastivācanakapaddhatiṣu |