Declension table of ?svastikīkṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svastikīkṛtā | svastikīkṛte | svastikīkṛtāḥ |
Vocative | svastikīkṛte | svastikīkṛte | svastikīkṛtāḥ |
Accusative | svastikīkṛtām | svastikīkṛte | svastikīkṛtāḥ |
Instrumental | svastikīkṛtayā | svastikīkṛtābhyām | svastikīkṛtābhiḥ |
Dative | svastikīkṛtāyai | svastikīkṛtābhyām | svastikīkṛtābhyaḥ |
Ablative | svastikīkṛtāyāḥ | svastikīkṛtābhyām | svastikīkṛtābhyaḥ |
Genitive | svastikīkṛtāyāḥ | svastikīkṛtayoḥ | svastikīkṛtānām |
Locative | svastikīkṛtāyām | svastikīkṛtayoḥ | svastikīkṛtāsu |