Declension table of ?svastidevīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svastidevī | svastidevyau | svastidevyaḥ |
Vocative | svastidevi | svastidevyau | svastidevyaḥ |
Accusative | svastidevīm | svastidevyau | svastidevīḥ |
Instrumental | svastidevyā | svastidevībhyām | svastidevībhiḥ |
Dative | svastidevyai | svastidevībhyām | svastidevībhyaḥ |
Ablative | svastidevyāḥ | svastidevībhyām | svastidevībhyaḥ |
Genitive | svastidevyāḥ | svastidevyoḥ | svastidevīnām |
Locative | svastidevyām | svastidevyoḥ | svastidevīṣu |