Declension table of ?svastidevī

Deva

FeminineSingularDualPlural
Nominativesvastidevī svastidevyau svastidevyaḥ
Vocativesvastidevi svastidevyau svastidevyaḥ
Accusativesvastidevīm svastidevyau svastidevīḥ
Instrumentalsvastidevyā svastidevībhyām svastidevībhiḥ
Dativesvastidevyai svastidevībhyām svastidevībhyaḥ
Ablativesvastidevyāḥ svastidevībhyām svastidevībhyaḥ
Genitivesvastidevyāḥ svastidevyoḥ svastidevīnām
Locativesvastidevyām svastidevyoḥ svastidevīṣu

Compound svastidevi - svastidevī -

Adverb -svastidevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria