Declension table of ?svarvīthiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarvīthiḥ | svarvīthī | svarvīthayaḥ |
Vocative | svarvīthe | svarvīthī | svarvīthayaḥ |
Accusative | svarvīthim | svarvīthī | svarvīthīḥ |
Instrumental | svarvīthyā | svarvīthibhyām | svarvīthibhiḥ |
Dative | svarvīthyai svarvīthaye | svarvīthibhyām | svarvīthibhyaḥ |
Ablative | svarvīthyāḥ svarvītheḥ | svarvīthibhyām | svarvīthibhyaḥ |
Genitive | svarvīthyāḥ svarvītheḥ | svarvīthyoḥ | svarvīthīnām |
Locative | svarvīthyām svarvīthau | svarvīthyoḥ | svarvīthiṣu |