Declension table of ?svarjyotiṣā

Deva

FeminineSingularDualPlural
Nominativesvarjyotiṣā svarjyotiṣe svarjyotiṣāḥ
Vocativesvarjyotiṣe svarjyotiṣe svarjyotiṣāḥ
Accusativesvarjyotiṣām svarjyotiṣe svarjyotiṣāḥ
Instrumentalsvarjyotiṣayā svarjyotiṣābhyām svarjyotiṣābhiḥ
Dativesvarjyotiṣāyai svarjyotiṣābhyām svarjyotiṣābhyaḥ
Ablativesvarjyotiṣāyāḥ svarjyotiṣābhyām svarjyotiṣābhyaḥ
Genitivesvarjyotiṣāyāḥ svarjyotiṣayoḥ svarjyotiṣāṇām
Locativesvarjyotiṣāyām svarjyotiṣayoḥ svarjyotiṣāsu

Adverb -svarjyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria