Declension table of ?svaritavākyapaddhati

Deva

FeminineSingularDualPlural
Nominativesvaritavākyapaddhatiḥ svaritavākyapaddhatī svaritavākyapaddhatayaḥ
Vocativesvaritavākyapaddhate svaritavākyapaddhatī svaritavākyapaddhatayaḥ
Accusativesvaritavākyapaddhatim svaritavākyapaddhatī svaritavākyapaddhatīḥ
Instrumentalsvaritavākyapaddhatyā svaritavākyapaddhatibhyām svaritavākyapaddhatibhiḥ
Dativesvaritavākyapaddhatyai svaritavākyapaddhataye svaritavākyapaddhatibhyām svaritavākyapaddhatibhyaḥ
Ablativesvaritavākyapaddhatyāḥ svaritavākyapaddhateḥ svaritavākyapaddhatibhyām svaritavākyapaddhatibhyaḥ
Genitivesvaritavākyapaddhatyāḥ svaritavākyapaddhateḥ svaritavākyapaddhatyoḥ svaritavākyapaddhatīnām
Locativesvaritavākyapaddhatyām svaritavākyapaddhatau svaritavākyapaddhatyoḥ svaritavākyapaddhatiṣu

Compound svaritavākyapaddhati -

Adverb -svaritavākyapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria