Declension table of ?svargivadhūDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svargivadhūḥ | svargivadhvau | svargivadhvaḥ |
Vocative | svargivadhu | svargivadhvau | svargivadhvaḥ |
Accusative | svargivadhūm | svargivadhvau | svargivadhūḥ |
Instrumental | svargivadhvā | svargivadhūbhyām | svargivadhūbhiḥ |
Dative | svargivadhvai | svargivadhūbhyām | svargivadhūbhyaḥ |
Ablative | svargivadhvāḥ | svargivadhūbhyām | svargivadhūbhyaḥ |
Genitive | svargivadhvāḥ | svargivadhvoḥ | svargivadhūnām |
Locative | svargivadhvām | svargivadhvoḥ | svargivadhūṣu |