Declension table of ?svargajīvinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svargajīvinī | svargajīvinyau | svargajīvinyaḥ |
Vocative | svargajīvini | svargajīvinyau | svargajīvinyaḥ |
Accusative | svargajīvinīm | svargajīvinyau | svargajīvinīḥ |
Instrumental | svargajīvinyā | svargajīvinībhyām | svargajīvinībhiḥ |
Dative | svargajīvinyai | svargajīvinībhyām | svargajīvinībhyaḥ |
Ablative | svargajīvinyāḥ | svargajīvinībhyām | svargajīvinībhyaḥ |
Genitive | svargajīvinyāḥ | svargajīvinyoḥ | svargajīvinīnām |
Locative | svargajīvinyām | svargajīvinyoḥ | svargajīvinīṣu |