Declension table of ?svardhāmanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svardhāmanā | svardhāmane | svardhāmanāḥ |
Vocative | svardhāmane | svardhāmane | svardhāmanāḥ |
Accusative | svardhāmanām | svardhāmane | svardhāmanāḥ |
Instrumental | svardhāmanayā | svardhāmanābhyām | svardhāmanābhiḥ |
Dative | svardhāmanāyai | svardhāmanābhyām | svardhāmanābhyaḥ |
Ablative | svardhāmanāyāḥ | svardhāmanābhyām | svardhāmanābhyaḥ |
Genitive | svardhāmanāyāḥ | svardhāmanayoḥ | svardhāmanānām |
Locative | svardhāmanāyām | svardhāmanayoḥ | svardhāmanāsu |