Declension table of ?svarciṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarciṣā | svarciṣe | svarciṣāḥ |
Vocative | svarciṣe | svarciṣe | svarciṣāḥ |
Accusative | svarciṣām | svarciṣe | svarciṣāḥ |
Instrumental | svarciṣayā | svarciṣābhyām | svarciṣābhiḥ |
Dative | svarciṣāyai | svarciṣābhyām | svarciṣābhyaḥ |
Ablative | svarciṣāyāḥ | svarciṣābhyām | svarciṣābhyaḥ |
Genitive | svarciṣāyāḥ | svarciṣayoḥ | svarciṣāṇām |
Locative | svarciṣāyām | svarciṣayoḥ | svarciṣāsu |