Declension table of ?svarcakṣasāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarcakṣasā | svarcakṣase | svarcakṣasāḥ |
Vocative | svarcakṣase | svarcakṣase | svarcakṣasāḥ |
Accusative | svarcakṣasām | svarcakṣase | svarcakṣasāḥ |
Instrumental | svarcakṣasayā | svarcakṣasābhyām | svarcakṣasābhiḥ |
Dative | svarcakṣasāyai | svarcakṣasābhyām | svarcakṣasābhyaḥ |
Ablative | svarcakṣasāyāḥ | svarcakṣasābhyām | svarcakṣasābhyaḥ |
Genitive | svarcakṣasāyāḥ | svarcakṣasayoḥ | svarcakṣasānām |
Locative | svarcakṣasāyām | svarcakṣasayoḥ | svarcakṣasāsu |