Declension table of ?svarasiddhāntamañjarīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarasiddhāntamañjarī | svarasiddhāntamañjaryau | svarasiddhāntamañjaryaḥ |
Vocative | svarasiddhāntamañjari | svarasiddhāntamañjaryau | svarasiddhāntamañjaryaḥ |
Accusative | svarasiddhāntamañjarīm | svarasiddhāntamañjaryau | svarasiddhāntamañjarīḥ |
Instrumental | svarasiddhāntamañjaryā | svarasiddhāntamañjarībhyām | svarasiddhāntamañjarībhiḥ |
Dative | svarasiddhāntamañjaryai | svarasiddhāntamañjarībhyām | svarasiddhāntamañjarībhyaḥ |
Ablative | svarasiddhāntamañjaryāḥ | svarasiddhāntamañjarībhyām | svarasiddhāntamañjarībhyaḥ |
Genitive | svarasiddhāntamañjaryāḥ | svarasiddhāntamañjaryoḥ | svarasiddhāntamañjarīṇām |
Locative | svarasiddhāntamañjaryām | svarasiddhāntamañjaryoḥ | svarasiddhāntamañjarīṣu |