Declension table of ?svarṇaśephālikā

Deva

FeminineSingularDualPlural
Nominativesvarṇaśephālikā svarṇaśephālike svarṇaśephālikāḥ
Vocativesvarṇaśephālike svarṇaśephālike svarṇaśephālikāḥ
Accusativesvarṇaśephālikām svarṇaśephālike svarṇaśephālikāḥ
Instrumentalsvarṇaśephālikayā svarṇaśephālikābhyām svarṇaśephālikābhiḥ
Dativesvarṇaśephālikāyai svarṇaśephālikābhyām svarṇaśephālikābhyaḥ
Ablativesvarṇaśephālikāyāḥ svarṇaśephālikābhyām svarṇaśephālikābhyaḥ
Genitivesvarṇaśephālikāyāḥ svarṇaśephālikayoḥ svarṇaśephālikānām
Locativesvarṇaśephālikāyām svarṇaśephālikayoḥ svarṇaśephālikāsu

Adverb -svarṇaśephālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria