Declension table of ?svarṇaśephālikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇaśephālikā | svarṇaśephālike | svarṇaśephālikāḥ |
Vocative | svarṇaśephālike | svarṇaśephālike | svarṇaśephālikāḥ |
Accusative | svarṇaśephālikām | svarṇaśephālike | svarṇaśephālikāḥ |
Instrumental | svarṇaśephālikayā | svarṇaśephālikābhyām | svarṇaśephālikābhiḥ |
Dative | svarṇaśephālikāyai | svarṇaśephālikābhyām | svarṇaśephālikābhyaḥ |
Ablative | svarṇaśephālikāyāḥ | svarṇaśephālikābhyām | svarṇaśephālikābhyaḥ |
Genitive | svarṇaśephālikāyāḥ | svarṇaśephālikayoḥ | svarṇaśephālikānām |
Locative | svarṇaśephālikāyām | svarṇaśephālikayoḥ | svarṇaśephālikāsu |