Declension table of ?svarṇamūṣikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇamūṣikā | svarṇamūṣike | svarṇamūṣikāḥ |
Vocative | svarṇamūṣike | svarṇamūṣike | svarṇamūṣikāḥ |
Accusative | svarṇamūṣikām | svarṇamūṣike | svarṇamūṣikāḥ |
Instrumental | svarṇamūṣikayā | svarṇamūṣikābhyām | svarṇamūṣikābhiḥ |
Dative | svarṇamūṣikāyai | svarṇamūṣikābhyām | svarṇamūṣikābhyaḥ |
Ablative | svarṇamūṣikāyāḥ | svarṇamūṣikābhyām | svarṇamūṣikābhyaḥ |
Genitive | svarṇamūṣikāyāḥ | svarṇamūṣikayoḥ | svarṇamūṣikāṇām |
Locative | svarṇamūṣikāyām | svarṇamūṣikayoḥ | svarṇamūṣikāsu |