Declension table of ?svarṇakaṇikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇakaṇikā | svarṇakaṇike | svarṇakaṇikāḥ |
Vocative | svarṇakaṇike | svarṇakaṇike | svarṇakaṇikāḥ |
Accusative | svarṇakaṇikām | svarṇakaṇike | svarṇakaṇikāḥ |
Instrumental | svarṇakaṇikayā | svarṇakaṇikābhyām | svarṇakaṇikābhiḥ |
Dative | svarṇakaṇikāyai | svarṇakaṇikābhyām | svarṇakaṇikābhyaḥ |
Ablative | svarṇakaṇikāyāḥ | svarṇakaṇikābhyām | svarṇakaṇikābhyaḥ |
Genitive | svarṇakaṇikāyāḥ | svarṇakaṇikayoḥ | svarṇakaṇikānām |
Locative | svarṇakaṇikāyām | svarṇakaṇikayoḥ | svarṇakaṇikāsu |