Declension table of ?svarṇajātīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇajātī | svarṇajātyau | svarṇajātyaḥ |
Vocative | svarṇajāti | svarṇajātyau | svarṇajātyaḥ |
Accusative | svarṇajātīm | svarṇajātyau | svarṇajātīḥ |
Instrumental | svarṇajātyā | svarṇajātībhyām | svarṇajātībhiḥ |
Dative | svarṇajātyai | svarṇajātībhyām | svarṇajātībhyaḥ |
Ablative | svarṇajātyāḥ | svarṇajātībhyām | svarṇajātībhyaḥ |
Genitive | svarṇajātyāḥ | svarṇajātyoḥ | svarṇajātīnām |
Locative | svarṇajātyām | svarṇajātyoḥ | svarṇajātīṣu |