Declension table of ?svalpīyasāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svalpīyasā | svalpīyase | svalpīyasāḥ |
Vocative | svalpīyase | svalpīyase | svalpīyasāḥ |
Accusative | svalpīyasām | svalpīyase | svalpīyasāḥ |
Instrumental | svalpīyasayā | svalpīyasābhyām | svalpīyasābhiḥ |
Dative | svalpīyasāyai | svalpīyasābhyām | svalpīyasābhyaḥ |
Ablative | svalpīyasāyāḥ | svalpīyasābhyām | svalpīyasābhyaḥ |
Genitive | svalpīyasāyāḥ | svalpīyasayoḥ | svalpīyasānām |
Locative | svalpīyasāyām | svalpīyasayoḥ | svalpīyasāsu |