Declension table of ?svalpecchatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svalpecchatā | svalpecchate | svalpecchatāḥ |
Vocative | svalpecchate | svalpecchate | svalpecchatāḥ |
Accusative | svalpecchatām | svalpecchate | svalpecchatāḥ |
Instrumental | svalpecchatayā | svalpecchatābhyām | svalpecchatābhiḥ |
Dative | svalpecchatāyai | svalpecchatābhyām | svalpecchatābhyaḥ |
Ablative | svalpecchatāyāḥ | svalpecchatābhyām | svalpecchatābhyaḥ |
Genitive | svalpecchatāyāḥ | svalpecchatayoḥ | svalpecchatānām |
Locative | svalpecchatāyām | svalpecchatayoḥ | svalpecchatāsu |