Declension table of ?svairavṛtti_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svairavṛtti_ā | svairavṛtti_e | svairavṛtti_āḥ |
Vocative | svairavṛtti_e | svairavṛtti_e | svairavṛtti_āḥ |
Accusative | svairavṛtti_ām | svairavṛtti_e | svairavṛtti_āḥ |
Instrumental | svairavṛtti_ayā | svairavṛtti_ābhyām | svairavṛtti_ābhiḥ |
Dative | svairavṛtti_āyai | svairavṛtti_ābhyām | svairavṛtti_ābhyaḥ |
Ablative | svairavṛtti_āyāḥ | svairavṛtti_ābhyām | svairavṛtti_ābhyaḥ |
Genitive | svairavṛtti_āyāḥ | svairavṛtti_ayoḥ | svairavṛtti_ānām |
Locative | svairavṛtti_āyām | svairavṛtti_ayoḥ | svairavṛtti_āsu |