Declension table of ?svadhyakṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svadhyakṣā | svadhyakṣe | svadhyakṣāḥ |
Vocative | svadhyakṣe | svadhyakṣe | svadhyakṣāḥ |
Accusative | svadhyakṣām | svadhyakṣe | svadhyakṣāḥ |
Instrumental | svadhyakṣayā | svadhyakṣābhyām | svadhyakṣābhiḥ |
Dative | svadhyakṣāyai | svadhyakṣābhyām | svadhyakṣābhyaḥ |
Ablative | svadhyakṣāyāḥ | svadhyakṣābhyām | svadhyakṣābhyaḥ |
Genitive | svadhyakṣāyāḥ | svadhyakṣayoḥ | svadhyakṣāṇām |
Locative | svadhyakṣāyām | svadhyakṣayoḥ | svadhyakṣāsu |