Declension table of ?svadeśasmāriṇī

Deva

FeminineSingularDualPlural
Nominativesvadeśasmāriṇī svadeśasmāriṇyau svadeśasmāriṇyaḥ
Vocativesvadeśasmāriṇi svadeśasmāriṇyau svadeśasmāriṇyaḥ
Accusativesvadeśasmāriṇīm svadeśasmāriṇyau svadeśasmāriṇīḥ
Instrumentalsvadeśasmāriṇyā svadeśasmāriṇībhyām svadeśasmāriṇībhiḥ
Dativesvadeśasmāriṇyai svadeśasmāriṇībhyām svadeśasmāriṇībhyaḥ
Ablativesvadeśasmāriṇyāḥ svadeśasmāriṇībhyām svadeśasmāriṇībhyaḥ
Genitivesvadeśasmāriṇyāḥ svadeśasmāriṇyoḥ svadeśasmāriṇīnām
Locativesvadeśasmāriṇyām svadeśasmāriṇyoḥ svadeśasmāriṇīṣu

Compound svadeśasmāriṇi - svadeśasmāriṇī -

Adverb -svadeśasmāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria