Declension table of ?svabhyastāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svabhyastā | svabhyaste | svabhyastāḥ |
Vocative | svabhyaste | svabhyaste | svabhyastāḥ |
Accusative | svabhyastām | svabhyaste | svabhyastāḥ |
Instrumental | svabhyastayā | svabhyastābhyām | svabhyastābhiḥ |
Dative | svabhyastāyai | svabhyastābhyām | svabhyastābhyaḥ |
Ablative | svabhyastāyāḥ | svabhyastābhyām | svabhyastābhyaḥ |
Genitive | svabhyastāyāḥ | svabhyastayoḥ | svabhyastānām |
Locative | svabhyastāyām | svabhyastayoḥ | svabhyastāsu |