Declension table of ?svabhyaktāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svabhyaktā | svabhyakte | svabhyaktāḥ |
Vocative | svabhyakte | svabhyakte | svabhyaktāḥ |
Accusative | svabhyaktām | svabhyakte | svabhyaktāḥ |
Instrumental | svabhyaktayā | svabhyaktābhyām | svabhyaktābhiḥ |
Dative | svabhyaktāyai | svabhyaktābhyām | svabhyaktābhyaḥ |
Ablative | svabhyaktāyāḥ | svabhyaktābhyām | svabhyaktābhyaḥ |
Genitive | svabhyaktāyāḥ | svabhyaktayoḥ | svabhyaktānām |
Locative | svabhyaktāyām | svabhyaktayoḥ | svabhyaktāsu |