Declension table of ?svāśitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāśitā | svāśite | svāśitāḥ |
Vocative | svāśite | svāśite | svāśitāḥ |
Accusative | svāśitām | svāśite | svāśitāḥ |
Instrumental | svāśitayā | svāśitābhyām | svāśitābhiḥ |
Dative | svāśitāyai | svāśitābhyām | svāśitābhyaḥ |
Ablative | svāśitāyāḥ | svāśitābhyām | svāśitābhyaḥ |
Genitive | svāśitāyāḥ | svāśitayoḥ | svāśitānām |
Locative | svāśitāyām | svāśitayoḥ | svāśitāsu |