Declension table of ?svāśitā

Deva

FeminineSingularDualPlural
Nominativesvāśitā svāśite svāśitāḥ
Vocativesvāśite svāśite svāśitāḥ
Accusativesvāśitām svāśite svāśitāḥ
Instrumentalsvāśitayā svāśitābhyām svāśitābhiḥ
Dativesvāśitāyai svāśitābhyām svāśitābhyaḥ
Ablativesvāśitāyāḥ svāśitābhyām svāśitābhyaḥ
Genitivesvāśitāyāḥ svāśitayoḥ svāśitānām
Locativesvāśitāyām svāśitayoḥ svāśitāsu

Adverb -svāśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria