Declension table of ?svānandacandrikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svānandacandrikā | svānandacandrike | svānandacandrikāḥ |
Vocative | svānandacandrike | svānandacandrike | svānandacandrikāḥ |
Accusative | svānandacandrikām | svānandacandrike | svānandacandrikāḥ |
Instrumental | svānandacandrikayā | svānandacandrikābhyām | svānandacandrikābhiḥ |
Dative | svānandacandrikāyai | svānandacandrikābhyām | svānandacandrikābhyaḥ |
Ablative | svānandacandrikāyāḥ | svānandacandrikābhyām | svānandacandrikābhyaḥ |
Genitive | svānandacandrikāyāḥ | svānandacandrikayoḥ | svānandacandrikāṇām |
Locative | svānandacandrikāyām | svānandacandrikayoḥ | svānandacandrikāsu |