Declension table of ?svādhvarikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svādhvarikā | svādhvarike | svādhvarikāḥ |
Vocative | svādhvarike | svādhvarike | svādhvarikāḥ |
Accusative | svādhvarikām | svādhvarike | svādhvarikāḥ |
Instrumental | svādhvarikayā | svādhvarikābhyām | svādhvarikābhiḥ |
Dative | svādhvarikāyai | svādhvarikābhyām | svādhvarikābhyaḥ |
Ablative | svādhvarikāyāḥ | svādhvarikābhyām | svādhvarikābhyaḥ |
Genitive | svādhvarikāyāḥ | svādhvarikayoḥ | svādhvarikāṇām |
Locative | svādhvarikāyām | svādhvarikayoḥ | svādhvarikāsu |