Declension table of ?svāḍhyaṅkaraṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāḍhyaṅkaraṇā | svāḍhyaṅkaraṇe | svāḍhyaṅkaraṇāḥ |
Vocative | svāḍhyaṅkaraṇe | svāḍhyaṅkaraṇe | svāḍhyaṅkaraṇāḥ |
Accusative | svāḍhyaṅkaraṇām | svāḍhyaṅkaraṇe | svāḍhyaṅkaraṇāḥ |
Instrumental | svāḍhyaṅkaraṇayā | svāḍhyaṅkaraṇābhyām | svāḍhyaṅkaraṇābhiḥ |
Dative | svāḍhyaṅkaraṇāyai | svāḍhyaṅkaraṇābhyām | svāḍhyaṅkaraṇābhyaḥ |
Ablative | svāḍhyaṅkaraṇāyāḥ | svāḍhyaṅkaraṇābhyām | svāḍhyaṅkaraṇābhyaḥ |
Genitive | svāḍhyaṅkaraṇāyāḥ | svāḍhyaṅkaraṇayoḥ | svāḍhyaṅkaraṇānām |
Locative | svāḍhyaṅkaraṇāyām | svāḍhyaṅkaraṇayoḥ | svāḍhyaṅkaraṇāsu |