Declension table of ?suviśodhakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suviśodhakā | suviśodhake | suviśodhakāḥ |
Vocative | suviśodhake | suviśodhake | suviśodhakāḥ |
Accusative | suviśodhakām | suviśodhake | suviśodhakāḥ |
Instrumental | suviśodhakayā | suviśodhakābhyām | suviśodhakābhiḥ |
Dative | suviśodhakāyai | suviśodhakābhyām | suviśodhakābhyaḥ |
Ablative | suviśodhakāyāḥ | suviśodhakābhyām | suviśodhakābhyaḥ |
Genitive | suviśodhakāyāḥ | suviśodhakayoḥ | suviśodhakānām |
Locative | suviśodhakāyām | suviśodhakayoḥ | suviśodhakāsu |