Declension table of ?sūryabhāgāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryabhāgā | sūryabhāge | sūryabhāgāḥ |
Vocative | sūryabhāge | sūryabhāge | sūryabhāgāḥ |
Accusative | sūryabhāgām | sūryabhāge | sūryabhāgāḥ |
Instrumental | sūryabhāgayā | sūryabhāgābhyām | sūryabhāgābhiḥ |
Dative | sūryabhāgāyai | sūryabhāgābhyām | sūryabhāgābhyaḥ |
Ablative | sūryabhāgāyāḥ | sūryabhāgābhyām | sūryabhāgābhyaḥ |
Genitive | sūryabhāgāyāḥ | sūryabhāgayoḥ | sūryabhāgāṇām |
Locative | sūryabhāgāyām | sūryabhāgayoḥ | sūryabhāgāsu |