Declension table of ?sutrāmaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sutrāmaṇā | sutrāmaṇe | sutrāmaṇāḥ |
Vocative | sutrāmaṇe | sutrāmaṇe | sutrāmaṇāḥ |
Accusative | sutrāmaṇām | sutrāmaṇe | sutrāmaṇāḥ |
Instrumental | sutrāmaṇayā | sutrāmaṇābhyām | sutrāmaṇābhiḥ |
Dative | sutrāmaṇāyai | sutrāmaṇābhyām | sutrāmaṇābhyaḥ |
Ablative | sutrāmaṇāyāḥ | sutrāmaṇābhyām | sutrāmaṇābhyaḥ |
Genitive | sutrāmaṇāyāḥ | sutrāmaṇayoḥ | sutrāmaṇānām |
Locative | sutrāmaṇāyām | sutrāmaṇayoḥ | sutrāmaṇāsu |