Declension table of ?sutoṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sutoṣā | sutoṣe | sutoṣāḥ |
Vocative | sutoṣe | sutoṣe | sutoṣāḥ |
Accusative | sutoṣām | sutoṣe | sutoṣāḥ |
Instrumental | sutoṣayā | sutoṣābhyām | sutoṣābhiḥ |
Dative | sutoṣāyai | sutoṣābhyām | sutoṣābhyaḥ |
Ablative | sutoṣāyāḥ | sutoṣābhyām | sutoṣābhyaḥ |
Genitive | sutoṣāyāḥ | sutoṣayoḥ | sutoṣāṇām |
Locative | sutoṣāyām | sutoṣayoḥ | sutoṣāsu |