Declension table of ?sutīrthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sutīrthā | sutīrthe | sutīrthāḥ |
Vocative | sutīrthe | sutīrthe | sutīrthāḥ |
Accusative | sutīrthām | sutīrthe | sutīrthāḥ |
Instrumental | sutīrthayā | sutīrthābhyām | sutīrthābhiḥ |
Dative | sutīrthāyai | sutīrthābhyām | sutīrthābhyaḥ |
Ablative | sutīrthāyāḥ | sutīrthābhyām | sutīrthābhyaḥ |
Genitive | sutīrthāyāḥ | sutīrthayoḥ | sutīrthānām |
Locative | sutīrthāyām | sutīrthayoḥ | sutīrthāsu |