Declension table of ?sutarpayatā

Deva

FeminineSingularDualPlural
Nominativesutarpayatā sutarpayate sutarpayatāḥ
Vocativesutarpayate sutarpayate sutarpayatāḥ
Accusativesutarpayatām sutarpayate sutarpayatāḥ
Instrumentalsutarpayatayā sutarpayatābhyām sutarpayatābhiḥ
Dativesutarpayatāyai sutarpayatābhyām sutarpayatābhyaḥ
Ablativesutarpayatāyāḥ sutarpayatābhyām sutarpayatābhyaḥ
Genitivesutarpayatāyāḥ sutarpayatayoḥ sutarpayatānām
Locativesutarpayatāyām sutarpayatayoḥ sutarpayatāsu

Adverb -sutarpayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria