Declension table of ?supraśastā

Deva

FeminineSingularDualPlural
Nominativesupraśastā supraśaste supraśastāḥ
Vocativesupraśaste supraśaste supraśastāḥ
Accusativesupraśastām supraśaste supraśastāḥ
Instrumentalsupraśastayā supraśastābhyām supraśastābhiḥ
Dativesupraśastāyai supraśastābhyām supraśastābhyaḥ
Ablativesupraśastāyāḥ supraśastābhyām supraśastābhyaḥ
Genitivesupraśastāyāḥ supraśastayoḥ supraśastānām
Locativesupraśastāyām supraśastayoḥ supraśastāsu

Adverb -supraśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria