Declension table of ?suprajātā

Deva

FeminineSingularDualPlural
Nominativesuprajātā suprajāte suprajātāḥ
Vocativesuprajāte suprajāte suprajātāḥ
Accusativesuprajātām suprajāte suprajātāḥ
Instrumentalsuprajātayā suprajātābhyām suprajātābhiḥ
Dativesuprajātāyai suprajātābhyām suprajātābhyaḥ
Ablativesuprajātāyāḥ suprajātābhyām suprajātābhyaḥ
Genitivesuprajātāyāḥ suprajātayoḥ suprajātānām
Locativesuprajātāyām suprajātayoḥ suprajātāsu

Adverb -suprajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria