Declension table of ?suparvaṇā

Deva

FeminineSingularDualPlural
Nominativesuparvaṇā suparvaṇe suparvaṇāḥ
Vocativesuparvaṇe suparvaṇe suparvaṇāḥ
Accusativesuparvaṇām suparvaṇe suparvaṇāḥ
Instrumentalsuparvaṇayā suparvaṇābhyām suparvaṇābhiḥ
Dativesuparvaṇāyai suparvaṇābhyām suparvaṇābhyaḥ
Ablativesuparvaṇāyāḥ suparvaṇābhyām suparvaṇābhyaḥ
Genitivesuparvaṇāyāḥ suparvaṇayoḥ suparvaṇānām
Locativesuparvaṇāyām suparvaṇayoḥ suparvaṇāsu

Adverb -suparvaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria