Declension table of ?sukaṇṭhīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukaṇṭhī | sukaṇṭhyau | sukaṇṭhyaḥ |
Vocative | sukaṇṭhi | sukaṇṭhyau | sukaṇṭhyaḥ |
Accusative | sukaṇṭhīm | sukaṇṭhyau | sukaṇṭhīḥ |
Instrumental | sukaṇṭhyā | sukaṇṭhībhyām | sukaṇṭhībhiḥ |
Dative | sukaṇṭhyai | sukaṇṭhībhyām | sukaṇṭhībhyaḥ |
Ablative | sukaṇṭhyāḥ | sukaṇṭhībhyām | sukaṇṭhībhyaḥ |
Genitive | sukaṇṭhyāḥ | sukaṇṭhyoḥ | sukaṇṭhīnām |
Locative | sukaṇṭhyām | sukaṇṭhyoḥ | sukaṇṭhīṣu |