Declension table of ?sukṣubdhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukṣubdhā | sukṣubdhe | sukṣubdhāḥ |
Vocative | sukṣubdhe | sukṣubdhe | sukṣubdhāḥ |
Accusative | sukṣubdhām | sukṣubdhe | sukṣubdhāḥ |
Instrumental | sukṣubdhayā | sukṣubdhābhyām | sukṣubdhābhiḥ |
Dative | sukṣubdhāyai | sukṣubdhābhyām | sukṣubdhābhyaḥ |
Ablative | sukṣubdhāyāḥ | sukṣubdhābhyām | sukṣubdhābhyaḥ |
Genitive | sukṣubdhāyāḥ | sukṣubdhayoḥ | sukṣubdhānām |
Locative | sukṣubdhāyām | sukṣubdhayoḥ | sukṣubdhāsu |