Declension table of ?sukṛtāśāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukṛtāśā | sukṛtāśe | sukṛtāśāḥ |
Vocative | sukṛtāśe | sukṛtāśe | sukṛtāśāḥ |
Accusative | sukṛtāśām | sukṛtāśe | sukṛtāśāḥ |
Instrumental | sukṛtāśayā | sukṛtāśābhyām | sukṛtāśābhiḥ |
Dative | sukṛtāśāyai | sukṛtāśābhyām | sukṛtāśābhyaḥ |
Ablative | sukṛtāśāyāḥ | sukṛtāśābhyām | sukṛtāśābhyaḥ |
Genitive | sukṛtāśāyāḥ | sukṛtāśayoḥ | sukṛtāśānām |
Locative | sukṛtāśāyām | sukṛtāśayoḥ | sukṛtāśāsu |