Declension table of ?sujīvantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sujīvantī | sujīvantyau | sujīvantyaḥ |
Vocative | sujīvanti | sujīvantyau | sujīvantyaḥ |
Accusative | sujīvantīm | sujīvantyau | sujīvantīḥ |
Instrumental | sujīvantyā | sujīvantībhyām | sujīvantībhiḥ |
Dative | sujīvantyai | sujīvantībhyām | sujīvantībhyaḥ |
Ablative | sujīvantyāḥ | sujīvantībhyām | sujīvantībhyaḥ |
Genitive | sujīvantyāḥ | sujīvantyoḥ | sujīvantīnām |
Locative | sujīvantyām | sujīvantyoḥ | sujīvantīṣu |